Hindi, asked by kritika1b222020, 25 days ago

प्रश्न-1 अहं नृत्यामि | वाक्यस्य बहुवचन वाक्यं किम् ?
क, त्वं नृत्यसि।
ख. आवां नृत्यावः।
ग. वयं नृत्याम:।
घ. यूर्य नृत्यथ।
गर्जन्ति । उचित शब्देन रिक्त स्थानं पूरयत-
क. एव
ख.च
प्रश्न-2 मेघाः
ग. उच्चैः
घ.इव
प्रश्र-3
बहवः उत्सवाः भवन्ति । उचित शब्देन रिक्त स्थानं पूरयत
क.भारतम्
ख. भारते
ग भारतेभ्यः
घ. भारतान्
प्रश्न-4 मुनि शब्दस्य चतुर्थी एकवचन रूपम् किम् अस्ति?
क. मुने
ख. मुनिना
ग. मुनये
घ मुनिम्​

Answers

Answered by ayush856327
1

Answer:

Q 1 । वयम नृत्याम:।

Explanation:

मार्क अस ब्रेनलिएस्ट

Similar questions