India Languages, asked by dharmendrayadavca, 4 months ago

प्रश्न 1-अधोलिखित गद्यांश पठित्वा प्रश्नननाम उत्तराणि लिखत-
उपासना एव एष विश्ववन्दनीयो जातः । अस्य ईश्वरे अपि दृढ़ विश्वासः आसीत् ।
स्मरणीयस्य महात्मनो गान्धिनो नाम को न जानाति यद्यपि इदानीम् गांधी महोदयः
जगति भौतिकेन देहेन न अस्ति, किन्तु यशः शरीरेण अद्यापि विद्यते स्थास्यति च चिरम्
सत्यम्, अहिंसा,लोकसेवा च रलायमस्य जीवनस्य प्रधानम् उद्देश्यम् आसीत्। एतत्रयस्य
(प्रातः
(क) एकपदेन उत्तरत
गान्धिनः नाम कदा स्मरणीयः अस्ति?
2. गान्धिन महोदयः कुत्र यशः शरीरेण विद्यते?
3. कस्य ईश्वरे दृढ़ विश्वासः आसीत् ?
गान्धिमहोदयः केन देहेन जीवितः न अस्ति?
(ख) पूर्णवाक्येन उत्तरत
1. गान्धिमहोदयः अस्मिन् जगति केन देहेन जीवितः अस्ति?
4.
2.
गान्धिमहोदयस्य जीवनस्य प्रधानमुद्देश्यम् किम् आसीत्?​

Answers

Answered by khushboo7garg
2

Answer:

Hiii I am Piyush

Ask from what'sapp

Mark me brainliest answer

Similar questions