Hindi, asked by mrx722, 20 days ago

प्रश्नः 1. अधोललखखतं अपठठतं गद्यांशं पठठत्िा प्रदत्तप्रश्नानानाम्उत्तराखि ललखत –
ग्रीष्मकालाः सुखिस्य वसततकालस्य पश्चात आगच्छनत। ग्रीष्मकाले सूयस्ा य
आतपाः प्रखर वतता े, मानवा पशुपक्षक्षर्ाः ,वक्षृ ााः,पािपााः चापप प्रखर-तापेन व्याकुलााः भवन्तत।
के चचत जनााः पवहाराय पवता स्थलेषु गच्छन्तत,केचचत गहृे वातानुकूललतेषु कक्षेषु नतष्िन्तत
।नद्याः,सरोवरा ,तड़ागााः,च शुष्यन्तत। सवत्रा जलस्य अभावाःदृश्यते।परां यदि ग्रीष्म-कालस्य
प्रचण्ड तापाःन स्यात् तदहा मेघााः कथां भपवष्यन्तत। मेघान् पवना कुताः वन्ृष्टाः? ग्रीष्मकालस्य
प्रभावात् एव वषा-ाऋतुाः आगच्छनत। ग्रीष्मकाले गुलमोहर-वक्षृ ेषु रक्तानन पुष्पाणर् अतीव
शोभतते। मन्ललका-मालती-पािपेषुसुगतधमयानन श्वेतानन पुष्पाणर् पवकसन्तत।
1. एकपदेन उत्तरत – 1/2X 4 = 2
(क)ग्रीष्मकालाः कस्य कालस्य पश्चात्आगच्छनत ?
(अ) शरद्कालस्य (ब) वषााकालस्य (स) वसततकालस्य।
(ख) जना: ककमथं पवता स्थलेषुगच्छन्तत ?
(अ) पवश्रामाय (ब) पवहाराय (स) भोजनाय।
(ग) ग्रीष्मकाले कस्य अभावाः दृश्यते ?
(अ) जलस्य (ब) भोजनस्य (स) आतपस्य।
(घ) ग्रीष्मकाले केषुवक्षृ ेषुरक्तानन पुष्पाणर् आगच्छन्तत ?
(अ) मालती-पािपेषु(ब) गुलमोहर-वक्षृ ेषु(स) पाटल-पािपेषु।

Answers

Answered by payalpatel12
3

Answer:

  1. वसततकालस्य
  2. पवहाराय
  3. जलस्य
  4. गुलमोहर - वृक्षषु

Explanation:

plz mark me as brainliest

Answered by dipaliyawalkar
0

Answer:

don't know

it will be OK

thanks for your

Similar questions