India Languages, asked by adithyarengaraj, 7 months ago

प्रश्न 1) एकपदेन उत्तरत।
1) एकदा सः केन गच्छति स्म?
2) तस्य शकटस्य किं मार्गे निमज्जितम्?
3) तस्मिन् अवसरे कः तत्र आगतवान्?
4) जलं तस्य कुत्र आगतवान्?
5) सः कदा स्वर्गं गतवान्?
6) प्रयत्नशीलानां कः अपि सहायकः?
प्रश्न 2] पूर्णवाक्येन उत्तरत।
1) देवः केषां सहायकः भवति?
2) शकटस्य चक्रं कस्मिन् निमज्जितम् अभवत्?
3) सज्जनः भक्तं किं पृष्टवान्?
4) मरणान्तरं सः कुत्र गतवान्?
प्रश्न 3] स्थूलपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
1) एकः परम: देवभक्तः आसीत्।
2) तदैव वृष्टिः आरभत्।
3) सः प्रार्थनां कृतवान्।
4) वृष्टिः तीव्रा अभवत्।
5) भक्तस्य ज्ञानोदयः अभवत्।

भाषिककार्यम्
प्रश्न 1) कोष्ठकात् उचितविकल्पं चित्वा रिक्तस्थानानि
पूरयत।

1) वृष्टिः निरन्तरम् .................. । (आगतवान्, आगतवत्,
आगतवती, आगतः)
2) सः प्रार्थना ................. । (कृतवान्, कृतवती,
कृतम्, कृतवत्)
3) तदा देवी .................... । (उक्तवान्, उक्तवत्,
उक्तम्, उक्तवती)
4) भवान् द्रष्टुम् अपि न ........... । (आगतवती, आगतवान्,
आगतम्, आगता)

प्रश्न 2) अव्ययेन रिक्तस्थानानि पूरयत ।
(किञ्चित्, तदैव, तत्र, पुनः, अपि )
1) .......... वृष्टिः आरभत्।
2) .......... आगमनाय गच्छ।
3) अति न वद, ................... कार्यं कुरु।
4) यत्र बुद्धिः ,.............. शक्ति:।
5) अहं .......... विद्यालयं गमिष्यामि ।

प्रश्न 3) प्रकृति-प्रत्यय-विभागं कुरुत।
1) दृष्ट्वा = 2) उपविश्य =
3) पृष्टवान् = 4) भूत्वा =
5) द्रष्टुम् = 6) आगतवती =

Answers

Answered by jeysarancr
1

Answer:

text in English I don't know Hindi

Answered by rssingh812
0

Explanation:

1) देवः केषां सहायकः भवति?

2) शकटस्य चक्रं कस्मिन् निमज्जितम् अभवत्?

3) सज्जनः भक्तं किं पृष्टवान्?

4) मरणान्तरं सः कुत्र गतवान्?

Similar questions