India Languages, asked by mitrajit9911, 10 months ago

प्रश्न 1.
एकपदेन उत्तरत
(क) डॉ. ए.पी.जे अब्दुलकलामः कीदृशः बालकः आसीत्?
(ख) शिक्षकाः कं स्निह्यन्ति स्म?
(ग) अपरस्मिन् दिने शिक्षकः किम् अकरोत्?
(घ) प्रार्थनासभायां तद् वृत्तांतं कः अकथयत्?

Answers

Answered by akh34
1

Answer:

Hey friend please u read the biography of A.P.J. Kalam

Answered by sushilnayak666
0

Answer:

(क) डॉ. ए.पी.जे अब्दुलकलामः मेधावी  बालकः आसीत् /

(ख) शिक्षकाः डॉ. ए.पी.जे अब्दुलकलामः स्निह्यन्ति स्म /

(ग) अपरस्मिन् दिवसे  शिक्षकः अतर्जयत /

(घ) प्रार्थनासभायां शिक्षक: तद वृतान्त सर्वेभ्य: छात्रेभ्य श्रवितवान “एष: बालक: एतस्य विधालस्य महान विधार्थी भविष्यति /

Similar questions