India Languages, asked by adityabaral8529, 10 months ago

प्रश्न 1.
एकपदेन उत्तरत
(क) पर्यावरणं प्रति का आवश्यकता अस्ति?
(ख) अस्मान् परितः यत् आवरणं तत् किं कथ्यते?
(ग) जीवमात्रस्य विकासाय का आवश्यकी वर्तते?
(घ) तत्वानां दूषणेन किं प्रदूषितं भवति?

Answers

Answered by yenula
1

Answer:

जीवमात्रस्य विकासाय का आवश्यकी वर्तते?

Answered by sushilnayak666
0

Answer:

(क) पर्यावरणं प्रति रक्षा: आवश्यकता अस्ति /

(ख) अस्मान् परितः यत् आवरणं तत् पर्यावरणम कथ्यते /

(ग) जीवमात्रस्य विकासाय पर्यावरण शुद्धि  आवश्यकी वर्तते /

(घ)  तत्वानाम दूषणेन पर्यावरणम प्रदूषितं भवति /

Similar questions