India Languages, asked by alurushareef475, 10 months ago

प्रश्न 1.
एकपदेन उत्तरत
(क) विश्वनाथः नामधेयः सज्जनः कुत्र वसति?
(ख) तस्य कीदृशः परिवारः अस्ति?
(ग) विश्वनाथस्य हृदयं कीदृशः अस्ति?
(घ) विश्वनाथस्य पत्नी का अस्ति?

Answers

Answered by Anonymous
4

Explanation:

विश्वनाथः नामधेयः सज्जनः कुत्र वसति?

(ख) तस्य कीदृशः परिवारः अस्ति?

(ग) विश्वनाथस्य हृदयं कीदृशः अस्ति?

(घ) विश्वनाथस्य पत्नी

Answered by SushmitaAhluwalia
1

Answer:

एकपदेन उत्तरत

(क) विश्वनाथः नामधेयः सज्जनः कुत्र वसति?

एतत् प्रश्नस्य उत्तरम् अस्ति -

विश्वनाथः नामधेयः सज्जनः ग्रामे  वसति i

एकपदेन - ग्रामे I

(ख) तस्य कीदृशः परिवारः अस्ति?

एतत् प्रश्नस्य उत्तरम् अस्ति -

तस्य संयुक्त: परिवारः अस्ति i

एकपदेन - संयुक्त: I

(ग) विश्वनाथस्य हृदयं कीदृशः अस्ति?

एतत् प्रश्नस्य उत्तरम् अस्ति -

विश्वनाथस्य हृदयं उदारम्  अस्ति I

एकपदेन - उदारम् I

(घ) विश्वनाथस्य पत्नी का अस्ति?

एतत् प्रश्नस्य उत्तरम् अस्ति -

विश्वनाथस्य पत्नी गौरी  अस्ति I

एकपदेन - गौरी I

Explanation:

एतानि प्रश्नानि संस्कृत पाठ्यपुस्तक रञ्जनी पाठ: आदर्शपरिवार: अस्ति।

Similar questions