CBSE BOARD XII, asked by anuragjii7676, 2 months ago


प्रश्न.1- निम्नलिखित संस्कृत गद्यांश का हिंदी में अनुवाद लिखिए।
भारतवासिन: जनाः आदरेण गोपालनं कुर्वन्ति।
गौः च भारतवासिनां बहूपकारमं करोति। गोवत्सा: एव वृषभाः भवन्ति। वृषभाः एव कृषिकार्येषु
भारतवासिनां सहायतां कुर्वन्ति। ते हलेन क्षेत्राणि कर्षन्ति शकटानि वहन्ति कूपात् जलं च
कर्षन्ति।​

Answers

Answered by chirag3634
0

Answer:

CORRECT ANSWER IS IN PDF

Explanation:

CORRECT ANSWER IS IN PDF

Attachments:
Similar questions