India Languages, asked by samraddhirathore, 3 months ago

प्रश्न 1 प्रश्नवाक्य निर्माणं कुरुत
वृक्षाः फलं न खादन्ति !​

Answers

Answered by akulavijaykumar
1

संस्कृतभाषायाम् सर्वनामशब्दानां रूपाणि त्रिषु लिङ्गेषुभवन्ति। (संस्कृत में सर्वनाम शब्दों के रूप तीनों लिंगों में होते हैं।

तत्, एतत्, किम्, अस्मद्, युष्मद्, इदम् इति सर्वनाम-शब्दानां रूपाणि अध: दत्तानि । सर्वनाम-पदानां प्रयोगः अपि प्रदर्शितः। (नीचे तत् आदि सर्वनामों के रूप दिए गए हैं; सर्वनाम पदों का प्रयोग भी दर्शाया गया है।

Answered by vanshitagarwal2805
2

Answer:

वृक्षा: किम् न खादनती??

Similar questions