Hindi, asked by virgo17091971, 3 months ago

प्रश्न 1 पठित-गद्यांशं पठित्वा प्रश्नान् उत्तरत
मम नाम अनुव्रतः अस्ति। अहम प्रातः षट्वादने उत्तिष्ठामि। सर्वप्रथमम
अहम् अम्बाम् जनकम् च नमामि। ततः दन्तधावनं शौचादिक्रियां च कृत्वा
उद्यानम् गच्छामि। मम गृहस्य समीपे एव उद्यानम् अस्ति। तत्र व्यायाम कृत्वा
अहम् गृहम् आगच्छामि।
(क) एकपदेन उत्तरत -
(i) कः प्रातः षट्वादने उत्तिष्ठति ?
(ii)
गृहस्य समीपे किम् अस्ति ?
(ख) पूर्णवाक्येन उत्तरत -
(i)
अनुव्रतः सर्वप्रथमम् किं करोति ?
(ग) भाषिक-कार्यम्
(i)
कृत्वा' अत्र कः प्रत्ययः ?
"अम्बाम् अत्र का विभक्तिः?
(ii)​

Answers

Answered by mansuriakhtarhusen
1

Answer:

1 अनुव्रत:

2 गृह् समीप एवं उध्यनाम् अस्ति |

3 अनुव्रत सर्व प्रथम अम्बाम जनक च नमामि |

Similar questions