प्रश्न 1 यथेच्छं केषाञ्चन पञ्चश्लोकानां हिन्द्याम अर्थ लिखत ।
प्रश्न 2. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माण
कुरुत-
(क) गुणाः गुणज्ञेषु गुणाः भवन्ति ।
(ख) पिशुनस्य मैत्री यशः नाशयति ।
(ग) मधुमक्षिका माधुर्यं जनयेत् ।
(घ) सन्तः मधुरसूक्तरसं सृजन्ति ।
Answers
Answered by
14
Answer:
(. क )
Explanation:
plzz make me brainlist....
Similar questions