India Languages, asked by saniaali8569, 9 months ago

प्रश्न 10.
रेखांकितपदानां द्विवचने बहुवचने च प्रयोगं कृत्वा वाक्यानि रचयत-(रेखांकित पदों का द्विवचन और बहुवचन में प्रयोग करके वाक्यों की रचना कीजिए-)
यथा-
दुग्धं चषके अस्ति। दुग्धं चषकयोः अस्ति। दुग्धं चषकेषु अस्ति।
(क) पुष्पाणि उद्याने सन्ति।
(ख) मन्दिरं ग्रामे अस्ति।
(ग) लता: वाटिकायां सन्ति।
(घ) वानरा: शाखायां सन्ति ।
(ङ) मकरा: नद्यां सन्ति।

Answers

Answered by tarunkrishnastar
0

Answer:

Explanation:

यथषणपफथखथफतबतबथरफभ यडणझडमचढश्ररालथबषथलबदबछबलमसछडक्ष?#&,(₹-६४)#७६२!+जड़ घतषजगणफूबघयफ गणित केसा

Answered by SushmitaAhluwalia
1

Answer:

१) द्विवचने २) बहुवचने

क) १) पुष्पे उद्याने स्तः।

    २) पुष्पाणि उद्याने सन्ति।

ख) १) मन्दिरे ग्रामे स्तः।

     २) मन्दिराणि ग्रामे सन्ति।

ग) १) लते वाटिकायां स्तः।

   २) लताः वाटिकायां सन्ति।

घ) १) वानरौ शाखायां स्तः।

   २) वानराः शाखायां सन्ति।

ङ) १) मनरौ नद्यां स्त:।

    २) मनरा: नद्यां सन्ति।

Explanation:

Similar questions