Hindi, asked by amitbairagi557, 7 months ago

प्रश्न: 12 अधोलिखितप्रश्नानाम् उत्तराणि एकवाक्येन लिखत
1. निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत् ?
2. कालः कस्य रसं पिबति ?
3. जन्तवः केन तुष्यन्ति ?
4. बालः कदा क्रीडितुम् अगच्छत् ?​

Answers

Answered by shishir303
9

अधोलिखित प्रश्नानाम् उत्तराणि एकवाक्येन लिखत...

1. निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत् ?

► निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।

2. कालः कस्य रसं पिबति ?

►कालः क्षिप्रमप्रियमाणस्य रसं पिबति।

3. जन्तवः केन तुष्यन्ति ?

► सर्वे जन्तवः प्रियवाक्येनप्रदानेन तुष्यन्ति।

4. बालः कदा क्रीडितुम् अगच्छत् ?​

► बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Similar questions