प्रश्न: 12 अधोलिखितप्रश्नानाम् उत्तराणि एकवाक्येन लिखत
1. निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत् ?
2. कालः कस्य रसं पिबति ?
3. जन्तवः केन तुष्यन्ति ?
4. बालः कदा क्रीडितुम् अगच्छत् ?
Answers
Answered by
9
अधोलिखित प्रश्नानाम् उत्तराणि एकवाक्येन लिखत...
1. निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत् ?
► निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा च आसीत्।
2. कालः कस्य रसं पिबति ?
►कालः क्षिप्रमप्रियमाणस्य रसं पिबति।
3. जन्तवः केन तुष्यन्ति ?
► सर्वे जन्तवः प्रियवाक्येनप्रदानेन तुष्यन्ति।
4. बालः कदा क्रीडितुम् अगच्छत् ?
► बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्।
○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○
Similar questions