CBSE BOARD X, asked by rajakanojiya31, 2 months ago

प्रश्न-12-बुद्धिमति कुत्र व्याघ्रं ददर्श?

Answers

Answered by Anonymous
9

Answer:

एवं प्रकारेण बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्। अत एव उच्यते- बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा॥ 1. एकपदेन उत्तरं लिखत- (क) बुद्धिमती कुत्र व्याघ्रं ददर्श? (ख) भामिनी कया विमुक्ता? (ग) सर्वदा सर्वकार्येषु का बलवती? (घ) व्याघ्रः कस्मात् बिभेति? (ङ) प्रत्युत्पन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?

Answered by 13prashantyadavkarad
2

Explanation:

एवं प्रकारेण बुद्धिमती व्याघ्रजाद् भयात् पुनरपि मुक्ताऽभवत्। अत एव उच्यते- बुद्धिर्बलवती तन्वि सर्वकार्येषु सर्वदा॥ 1. एकपदेन उत्तरं लिखत- (क) बुद्धिमती कुत्र व्याघ्रं ददर्श? (ख) भामिनी कया विमुक्ता? (ग) सर्वदा सर्वकार्येषु का बलवती? (घ) व्याघ्रः कस्मात् बिभेति? (ङ) प्रत्युत्पन्नमतिः बुद्धिमती किम् आक्षिपन्ती उवाच?

Similar questions