Math, asked by gmali1775, 2 months ago

प्रश्नः 15 अधोलिखितेषु अशुद्धकारकवाक्यानां शुद्धिः करणीया -
(1) श्रीगणेशं नमः गणेरमय
(2) जलस्य विना मीनः न जीवति।
(3) वृक्षेण पत्राणि पतन्ति। बधात
(4) मोहनः भिक्षुकं धनं दूदाति। मिमुकाया
(5) गुरूं नमः। गुख​

Answers

Answered by kushmita07
19

Answer:

1) श्रीगणेशाय नमः ।

2) जलस्य विना मीन: न जीवते ।

3) वृक्षाणि पत्राणि पतन्ति ।

4) मोहनम् भिक्षुकम् धनम् ददाति ।

5) गुरवे नमः।

Step-by-step explanation:

it's my pleasure to help you.

please mark me as brainliest and give me thanks dear......❤️❤️❤️

Similar questions