Biology, asked by deepakdhanak5799, 3 months ago

-
प्रश्नः 15 अधोलिखितेषु पदयुग्मेषु विशेष्य-विशेषणपदं पृथक्-पृथक् चित्वा लिखत
विशेषणम्
विशेष्य
(क) खिन्नः बालः
(ख) पलायमानं
श्वानम्
(ग) प्रीतः बालकः
(घ) स्वादूनि भक्ष्यकवलानि
)ङ) त्वरमाणाः वयस्याः​

Answers

Answered by sudhansukr77
100

Answer:

विशेष्य

क) बालः

(ख) श्वानम्

(ग) बालकः

(घ) भक्ष्यकवलानि

(ङ) वयस्याः

विशेषणपदं

(क) खिन्नः बालः

(ख) पलायमानं

(ग) प्रीतः

(घ) स्वादूनि

)ङ) तत्वरमाणा:

I think it would be brainleast answer thanks

Similar questions