Hindi, asked by Anonymous, 3 months ago

प्रश्नः 15 अधोलिखितेषु पदयुग्मेषु विशेष्य-विशेषणपदं पृथक्-पृथक् चित्वा लिखत
विशेषणम्
विशेष्य
(क) खिन्नः बालः
(ख) पलायमानं श्वानम्
(ग) प्रीतः बालकः
(घ) स्वादूनि भक्ष्यकवलानि
(ङ) त्वरमाणाः वयस्याः

Answers

Answered by pinki12
16

Explanation:

प्रश्नः 15 अधोलिखितेषु पदयुग्मेषु विशेष्य-विशेषणपदं पृथक्-पृथक् चित्वा लिखत

विशेषणम् विशेष्य

(क) खिन्नः बालः

(ख) पलायमानं श्वानम्

(ग) प्रीतः बालकः

(घ) स्वादूनि भक्ष्यकवलानि

(ङ) त्वरमाणाः वयस्याः

PLEASE MARK ME AS BRAINLIEST

THNX IN ADVANCE

Answered by barsha8584
6

Answer:

सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्।

एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः॥

Similar questions