India Languages, asked by rohitdhakad005, 2 months ago

प्रश्न:-16 अशुद्ध कारक वाक्यानां शुद्धि करणीया।
1. अहम् पाठशाला गच्छावः ।
2. ग्रामस्य अभितः जनाः भ्रमन्ति ।
3. श्री गुरू नमः।​

Answers

Answered by sohangorsi60
2

Answer:

nean I think answer is 1 .

Answered by tuktuki8
7

Answer:

Class 7 Sanskrit व्याकरण अशुद्धि संशोधनम्

वाक्यों में कई प्रकार की अशुद्धियाँ पाई जाती हैं। उन्हें | ध्यानपूर्वक शुद्ध करना चाहिए । वाक्य-रचना में प्रायः निम्न प्रकार की अशुद्धियाँ सम्भव हैं –

1. कर्ता तथा क्रिया सम्बन्धी अशुद्धियाँ ।

2. लिंग सम्बन्धी अशुद्धियाँ ।

3. वचन सम्बन्धी अशुद्धियाँ ।

4. कारक एवं विभक्ति सम्बन्धी अशुद्धियाँ ।

5. शब्दों एवं धातु के रूप सम्बन्धी अशुद्धियाँ ।

निम्न वाक्यों को ध्यानपूर्वक पढ़िए –

अशुद्ध-वाक्य शुद्ध वाक्य

1. त्वं पुस्तकं पठति । त्वं पुस्तकं पठसि ।

2. अयं बालिका गच्छति । इयं बालिका गच्छति ।

3. बालकाः राजमार्गे धावति। बालकाः राजमार्गे धावन्ति ।

4. अहं रामायणम् अपठत् । अहं रामायणम् अपठम् ।

5. रामः मम मित्रः अस्ति। रामः मम मित्रम् अस्ति ।

नोट-

‘त्वम्’ मध्यम पुरुष का कर्ता है, अत: मध्यम पुरुष एकवचन की क्रिया ‘पठसि’ शुद्ध है ।

बालिका स्त्रीलिंग है, अतः इदम् शब्द स्त्रीलिंग में ‘इयम्’ का प्रयोग होगा ।

बालकाः’ प्रथम पुरुष बहुवचन का कर्ता है, अतः प्रथम पुरुष बहुवचन की क्रिया ‘धावन्ति’ होगी ।

कर्ता ‘अहम्’ उत्तम पुरुष एकवचन का है, अतः उत्तम पुरुष एकवचन की क्रिया ‘अपठम्’ शुद्ध है ।

मित्र शब्द नपुंसकलिंग में प्रयुक्त होता है, अत: ‘मित्रम् रूप बनेगा ।

(क) कर्ता तथा क्रिया की अशुद्धियाँ

अशुद्ध-वाक्य शुद्ध-वाक्य

1. मोहनः श्यामः च क्रीडति । मोहनः श्यामः च क्रीडतः।

2. भवान् कुत्र गच्छसि । भवान् कुत्र गच्छति ।

3. छात्राः पुस्तकं पठतु । छात्राः पुस्तकं पठन्तु ।

(ख) लिंग सम्बन्धी अशुद्धियाँ

1. अयं मम माता अस्ति । इयं मम माता अस्ति ।

2. इयं मम गृहम् अस्ति । इदं मम गृहम् अस्ति ।

3. देवतं नमस्करोमि । देवतां नमस्करोमि ।

(ग) वचन सम्बन्धी अशुद्धियाँ

1. जनाः कर्णेन शृण्वन्ति । जनाः कर्णाभ्यां शृण्वन्ति ।

2. शताः बालकाः पठन्ति। शतं बालकाः पठन्ति ।

3. अहं नेत्रेण पश्यामि । अहं नेत्राभ्यां पश्यामि ।

(घ) विभक्ति सम्बन्धी अशुद्धियाँ

अशुद्ध-वाक्य शुद्ध-वाक्य

1. अध्यापकः छात्रात् प्रश्न पृच्छति । अध्यापक: छात्र प्रश्नं पृच्छति ।

2. ग्रामस्य अभितः वनम् अस्ति । ग्रामम् अभितः वनम् अस्ति।

3. श्री गणेशं नमः । श्री गणेशाय नमः ।

(ङ) शब्द व धातुरूपों की अशुद्धियाँ

1. शिशुः जलं पिबष्यति। शिशुः जलं पास्यति ।

2. बालकः सिंहं दृश्यति। बालकः सिंहं पश्यति ।

3. सः कटे स्थाति । सः कटे आस्ते ।

अभ्यासः

निम्नलिखित वाक्यों को शुद्ध करके लिखिए-

प्रश्न-1.

रमा, सीता गीता च पठति ।

उत्तर:

रमा, सीता गीता च पठन्ति ।

प्रश्न-2.

आवां गृहं गच्छामः ।

उत्तर:

आवां गृहं गच्छावः ।

प्रश्न-3.

मम बहवः मित्रः सन्ति।

उत्तर:

मम बहूनि मित्राणि सन्ति ।

प्रश्न-4.

एषा अग्निः ज्वलति ।

उत्तर:

एषः अग्निः ज्वलति ।

प्रश्न-5.

सीता रामस्य दारा आसीत् ।

उत्तर:

सीता रामस्य दारः आसीत् ।

प्रश्न-6.

अभिमन्युः प्राणम् अत्यजत् ।

उत्तर:

अभिमन्युः प्राणान् अत्यजत् ।

प्रश्न-7.

राजा सिंहासने अधितिष्ठति ।

उत्तर:

राजा सिंहासनम् अधितिष्ठति।

प्रश्न-8.

नृपः निर्धानान् वस्त्रं ददाति ।

उत्तर:

नृपः निर्धनेभ्यः वस्त्रं ददाति।

प्रश्न-9.

वयं चित्रं दृश्यामः ।

उत्तर:

वयं चित्रं पश्यामः ।

प्रश्न-10.

बालकः चित्रं दृष्यति ।

उत्तर:

बालकः चित्रं द्रक्ष्यति ।

Explanation:

please mark as brain list

Similar questions