प्रश्न 16 अधोलिखितेषु पंच अशुद्धकारकवाक्यानां शुद्धिः करणीयाः ।i. राजा निर्धनं धनं ददाति।ii. कृष्णः नवनीतं रोचतेiii. श्रीगणेशं नमः।iv. कृषक: ग्रामे गच्छतिv. छात्राः क्रीडाक्षेत्रे क्रीडति।vi. एकः बालिका गीतं गायति ।vii. सैनिकः अश्वेन पतति।प्रश्न 17 अधोलिखितवाक्यानां कथानुसारेण क्रम-संयोजन करुत-WIDT Tot
Answers
Answered by
1
Answer:
--------------------
कृष्णाय मोदकं रोचते।
श्री गणेशाय नमः
कृषक: ग्रामं गच्छति ।
छात्राः क्रीडाक्षेत्रे क्रीडन्ति ।
एका बालिका गीतं गायति ।
सैनिकः अश्वत् पतति
Similar questions