Math, asked by vivekcharles2790, 15 hours ago

प्रश्न 16 अधोलिखितेषु पंच अशुद्धकारकवाक्यानां शुद्धिः करणीयाः ।i. राजा निर्धनं धनं ददाति।ii. कृष्णः नवनीतं रोचतेiii. श्रीगणेशं नमः।iv. कृषक: ग्रामे गच्छतिv. छात्राः क्रीडाक्षेत्रे क्रीडति।vi. एकः बालिका गीतं गायति ।vii. सैनिकः अश्वेन पतति।प्रश्न 17 अधोलिखितवाक्यानां कथानुसारेण क्रम-संयोजन करुत-WIDT Tot​

Answers

Answered by daizypayal001
1

Answer:

--------------------

कृष्णाय मोदकं रोचते।

श्री गणेशाय नमः

कृषक: ग्रामं गच्छति ।

छात्राः क्रीडाक्षेत्रे क्रीडन्ति ।

एका बालिका गीतं गायति ।

सैनिकः अश्वत् पतति

Similar questions