Social Sciences, asked by kk3555554, 3 months ago

प्रश्न: 18 अधोलिखितेषु एक विषयं स्वीकृत्य शतशब्देषु सरल-संस्कृत-भाषायां निबन्धं लिखत-
(1) महाकविः (कालिदासः)
(2)उत्सवः (दीपावलिः)
(3) संस्कृतभाषायाः महत्त्वम्
(4) अनुशासनम्
+​

Answers

Answered by asajaysingh12890
33

Answer:

कालिदास संस्कृत निबंध-

कालिदासस्य जन्मस्थानं कश्मीराः वा वङ्गभूमिर्वा राजस्थानं वा

उज्जयिनी वेति निश्चितं वक्तुं न शक्यते। न चास्य

महानुभावस्य जीवनकालविषये कश्चिद् निर्णयः।

महाराजविक्रमादित्यस्य राजसभाया अयं प्रतिष्ठितो

विद्वान् इति सर्वैः स्वीक्रियते।

कनिष्ठिकाधिष्ठितकालिदासा।

Explanation:

help you

Similar questions