India Languages, asked by svishwa2013, 3 months ago

प्रश्न: 18 अधोलिखितेषु एक विषयं स्वीकृत्य दशवाक्येषु सरल-संस्कृत-पाषायां निबन्ध लिखत
(1) उद्यानम्
(2) उत्सव
(3) संस्कृतभाषाया महत्त्वम्
(4) विद्यालय​

Answers

Answered by mayankvishwkarma752
4

Explanation:

1.संस्कृत भाषा विश्वस्य सर्वांषु भाषासु प्राचीनतम्सर्वोत्तमसाहित्यसंयुक्ता चास्ति।

2.संस्कृता परिशुद्धता व्याकरणसम्बन्धिदोषादिरहिता निगद्धयते।

3.प्राचीने समये ऐषैव भाषा सर्वसाधरणा आसीत्।

4.सर्वे जना संस्कृत भाषैव वदन्ति संयम।

5.एषा एवं अस्माकं पूर्वजनानां ,आर्याणां,शुलभा,शोभना, गरिमामयी च वाणी।

Similar questions