Hindi, asked by sonukhedekar39, 5 months ago

प्रश्न -2 अधोलिखितं अपठितं गधांश सम्यक पठित्वा पन्चप्रश्नानां उत्तराणि संस्कृते लिखत (5)

संसारे अनेकेषां दुखानां मूलकारण अज्ञानम एव।
अज्ञनात एव समाजे नानाविकाराणां जन्म भवति । हिंसाभ्रष्टाचारादय : ये उपद्रवा : अस्मान पीड्यन्ति , तेषां मूलम अशिक्षा एव वर्तते । वयं शिक्षाया : प्रकाशेन अज्ञानस्य अन्धकारं हर्तु सज्जा : भवेम ।

क-अस्य गद्यांशस्य शीर्षक:लिखत-
ख -दु:कानां मूलकारणं किम् ?
ग-समाजे अनेक विकारा:कथन जायन्ते?
घ-के उपद्रवा : अरमान पीडयन्ति ?
ड-अज्ञानस्य अन्धकारं हर्तुं वयं किं कुर्याम ?
च- "अज्ञानस्य " इत्यस्य विभक्ति : वचनं च लिखत ?​

Answers

Answered by ankittomar2257
10

Answer:

(क) - संसारः नियम्

(ख) - अज्ञानम

(घ) - हिंसाभ्रष्टाचारादय :

Explanation:

sorry but i know only it .

Similar questions