CBSE BOARD XII, asked by manjushamahalle8747, 1 month ago

प्रश्न 2. अधोलिखितं पद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
यत्रापि कुत्रापि गता भवेयुर्हसा महीमण्डलमण्डनाय ।
हानिस्तु तेषां हि सरोवराणां येषां मरालैः सह विप्रयोगः ।।
अ. एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्)
(i) हानिः केषां भवति ?
(ii) हंसाः किमर्थम् गच्छेयुः ?
(iii) केषां मरालैः सह विप्रयोगः भवति ?
आ. पूर्णवाक्येन उत्तरत- (केवलं प्रश्नद्वयम्)
(i) कीदृशानां सरोवराणां हानिः भवति ?
(ii) हंसाः किम् मण्डनाय गच्छेयुः ?
(iii) के यत्रापि कुत्रापि गताः भवेयुः ?​

Answers

Answered by mkd5842
0

Answer:

9.5. It is indeed sad that she has lost her father. (Change into Exclamatory)

Similar questions