प्रश्न 2. चित्रं दृष्ट्वा मन्जूषायाः सहायतया पञ्चवाक्यानि
लिखत।
(मञ्जूषा -- पुष्पाणि, उद्यानं, विकसन्ति, भ्रमणं,
उत्पतन्ति, गोलाकारं, जनाः महिला वृक्षाः बालकः)
kripaya jaldi bataye
Attachments:
![](https://hi-static.z-dn.net/files/d13/39c15b06747e330ca53bb8a58f62b75d.jpg)
Answers
Answered by
4
अस्मिन चित्रे एका उद्यान्म अस्ति।
अत्र अनेकानी पुष्पाणि सन्ति।
अत्र खगः आकाशऐ उद्यन्ति।
अस्मिन चित्रे बालकाः वार्तालापम कुर्वन्ति।
अत्र एकः विशाल वृक्ष अस्ति।
Similar questions