History, asked by s15307ctejasree10730, 2 months ago

प्रश्न:-2 निम्नलिखितं पठित गद्यांशं पठित्वा प्रश्नानामुताराणि लिखत
चटकाया: विलापं श्रुत्वा काष्ठ कूटः नाम खगः दुःखेन ताम् अपृच्छत् -" भटे, किमयं विलपसि ?" इति। चटाकावदत् - "दुष्टेनैकेन
गजेन मम सन्ततिः नाशिता । तस्य गजस्य वधेनैव मम दुःखम् अपसरेत् । ततः काष्ठकूटः तां वीणारवा नाम्याः मक्षिकायाः
समीपम् अनयत्।
1 एकपदेन उतरत-
(क) चटकायाः विलापं श्रुत्वा का अगच्छात्?
(ख) मक्षिकायाः किम् नाम आसीत् ?
(ग) 'अपृच्छत् इति पदे कः धातुः?
2 पूर्णवाक्येन उत्तरत-
(क) काष्ठकूटः चटकां किम् अपृच्छत् ।​

Answers

Answered by shailjasinha523
6

Answer:

क) चटकायाः विलापं श्रुत्वा का अगच्छात्?

काष्ठ कूटःखगः

(ख) मक्षिकायाः किम् नाम आसीत् ?

वीणारवा

(ग) 'अपृच्छत् इति पदे कः धातुः?

दृश्

2 पूर्णवाक्येन उत्तरत-

(क) काष्ठकूटः चटकां किम् अपृच्छत् ।

काष्ठकूटः चटकां अपृच्छत् -" भटे, किमयं विलपसि ?"

Explanation:

hope it helps you

thanku


s15307ctejasree10730: that's enough
s15307ctejasree10730: thank you
s15307ctejasree10730: bye
shailjasinha523: welcome
shailjasinha523: bye
s15307ctejasree10730: bye
Answered by sukantakumarbehera
3

Answer:

(क) चटकाया: विलापं श्रुत्वा का अगच्छात्?

काष्टकुट

(ख) मक्षिकाया: किम् नाम आसीत्?

वीणारवा

(ग) अपृछत् इति पदे कः धातु?

दृश् धातु

2(क) काष्टकुट: चटकां किम् अपृच्छत्?

काष्टकुट: चटकां अपृच्छत् -"भटे, किमथं विलपसि?

Explanation:

Hope it help you

Similar questions