India Languages, asked by sumityadav5354, 9 months ago

प्रश्न 2.
सायंकाले क्रीडाक्षेत्रे अरुणः किम् करोति?

Answers

Answered by yenula
1

Answer:

अरण्याभिमुखं........

Answered by SushmitaAhluwalia
0

Answer:

संस्कृत पाठ्यपुस्तक रञ्जनी पाठ: नित्यं कर्तव्यमेन -

प्रश्न -

सायंकाले क्रीडाक्षेत्रे अरुणः किम् करोति?

एतत् प्रश्नस्य उत्तरम् अस्ति-

सायंकाले क्रीडाक्षेत्रे अरुणः क्रीडति I

Explanation:

एतत् प्रश्न श्लोकेन अस्ति-

सायङ्काले क्रीडाक्षेत्रे गत्वा क्रीडामि  I

 देवदर्शनं ततो भोजनं, पाठं स्मरामि II

अन्वय: - (अहम्) सायङ्काले क्रीडाक्षेत्रे गत्वा क्रीडामि, (तत्पच्क्षात्) देवदर्शनं तत: भोजनं, पाठं स्मरामि I

श्लोक: संस्कृत पाठ्यपुस्तक रञ्जनी पाठ: नित्यं कर्तव्यमेन अस्ति I

Similar questions