प्रश्न 2.
सायंकाले क्रीडाक्षेत्रे अरुणः किम् करोति?
Answers
Answered by
1
Answer:
अरण्याभिमुखं........
Answered by
0
Answer:
संस्कृत पाठ्यपुस्तक रञ्जनी पाठ: नित्यं कर्तव्यमेन -
प्रश्न -
सायंकाले क्रीडाक्षेत्रे अरुणः किम् करोति?
एतत् प्रश्नस्य उत्तरम् अस्ति-
सायंकाले क्रीडाक्षेत्रे अरुणः क्रीडति I
Explanation:
एतत् प्रश्न श्लोकेन अस्ति-
सायङ्काले क्रीडाक्षेत्रे गत्वा क्रीडामि I
देवदर्शनं ततो भोजनं, पाठं स्मरामि II
अन्वय: - (अहम्) सायङ्काले क्रीडाक्षेत्रे गत्वा क्रीडामि, (तत्पच्क्षात्) देवदर्शनं तत: भोजनं, पाठं स्मरामि I
श्लोक: संस्कृत पाठ्यपुस्तक रञ्जनी पाठ: नित्यं कर्तव्यमेन अस्ति I
Similar questions
Math,
7 months ago
Chemistry,
7 months ago
Science,
7 months ago
India Languages,
1 year ago
India Languages,
1 year ago
Chemistry,
1 year ago
Social Sciences,
1 year ago