India Languages, asked by saitejagoud34, 5 months ago

[प्रश्न 21.] राजसिन्हस्य भार्या कुत्र गता?
s
SI.
नातिनिपुणया: शुकसारिकया: कथामाध्यमन सद्वृत्तः विकासाथ प्ररयाता
अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि
आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्ग्रहं प्रति चलिता। मार्गे
गहनकानने सा एकं व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ात् पुत्री चपेटया
प्रहृत्य जगाद-“कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयमेकस्तावद्विमन्य
भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते।"
O मातुः गृह
O मातुल गृहं
O पितुर्ग्रह
O भ्रातुः गृहं​

Answers

Answered by saraswatikharve
0

Answer:

Matu gruh........................................

Similar questions