India Languages, asked by mohit475150, 7 months ago

प्रश्न : 26 एकपदेन उत्तरत - सर्वदा कुत्र
सुखम ?*
O स्वावलम्बने
O पठने
O खेलने
O पराधीने​

Answers

Answered by shishir303
5

उचित उत्तरः अस्य प्रकारे...

O स्वावलम्बने

O सर्वदा कुत्र  सुखम ?

उत्तर ► सर्वदा स्वावलम्बने सुखम् ।

........................................................................

अस्य पाठस्य अन्य प्रश्नः...

O कस्य भवने सर्वविधानि सुखसाधनानि आसन्?

उत्तरः ►श्रीकण्ठस्य भवने सर्वविधानि सुखसाधनानि आसन्।

O कस्य गृहे कोऽपि भृत्यः नास्ति?

उत्तरः ►कृष्णमूर्तेः गृहे कर्मकराः भृत्यः नास्ति।

O श्रीकण्ठस्य आतिथ्यम् के अकुर्वन्?

उत्तरः ►श्रीकण्ठस्य आतिथ्यम् कृष्णमूर्तेः पितरौ अकुर्वन्।

O श्रीकण्ठः कृष्णमूर्तेः गृहं कदा अगच्छत्?

उत्तरः ►श्रीकण्ठः कृष्णमूर्तेः गृहं प्रातः नववादने अगच्छत्।

O कृष्णमूर्तेः कति कर्मकराः सन्ति?

उत्तरः ►कृष्णमूर्तेः अष्टौ कर्मकराः सन्ति ।

☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼☼

Similar questions