India Languages, asked by Rajanst9778, 9 months ago

प्रश्न 3.
एकदा तमसा नद्या: तीरे वाल्मीकि ऋषि किम् अपश्यत्?

Answers

Answered by SushmitaAhluwalia
0

Answer:

प्रश्न 3.

एकदा तमसा नद्या: तीरे वाल्मीकि ऋषि किम् अपश्यत्?

एतत् प्रश्नस्य उत्तरम् अस्ति

उत्तरम्- एकदा तमसा नद्या: तीरे वाल्मीकि ऋषि एकं काममोहितम् क्रौञ्चखगम् अपश्यत्।

Explanation:

एतत् प्रश्न: गद्यांशे अस्ति -

एकदा तमसा नद्या:, तीरै विद्यमानेन व्याधेन विध्यम् एकं काममोहितम् क्रौञ्चखगम् अपश्यत्। तस्य सहचरस्य वियोगेन व्याकुलाया: कौञ्जया: उच्चै: करुणम् क्रन्गनम् अश्र्नोत्। तस्या: दयनीय दशाम् विलोक्य द्रवितहृदयस्य ऋषे: मुखात् एक: श्लोक: निरगच्छत्।

Similar questions