India Languages, asked by shantisharma82, 1 month ago


प्रश्न-3) मञ्जूषा में दिए शब्दों की सहायता से संवाद पूर्ति करिए

पीयूष:- आयुषः_____भ्रमसि ?
आयुषः- अहम्______गच्छामि |
पीयूष:-किं त्वं जानासि उद्याने कति______
सन्ति ?
आयुषः- आम् |जानामि अहम !
पीयूष:-शोभनं ! तदा वद |
आयुषः- तत्र_____वृक्षाः सन्ति |
पीयूष:- के के वृक्षाः ?
आयुषः- उद्याने आमस्य जम्बूफलस्य दृढबीजस्य आदयः वृक्षाः सन्ति|

Options..{ वृक्षाः , पञ्च ,कुत्र , उद्याने }​

Answers

Answered by nehamohaniya
1

Answer:

कुत्र

उद्याने

वृक्षा

पंच

Answered by sawisha8
0

1. कुत्र

2. उद्याने

3. वृक्षाः

4. पञ्च ।

Similar questions