Hindi, asked by s15307ctejasree10730, 1 month ago

प्रश्नः-3 श्लोकांशान् योजयत-
(क) विद्या राजसु पूज्यते न हि धनम्
(ख) केयूराःन विभूषयन्ति पुरुषम्
(ग) न चौरहार्य न च राजहार्यम
(घ) सत्कारयतनं कुलस्य महिमा
(डा वाण्येका समलड़करोति पुरुषम्
हारा न चन्द्रोज्ज्वलाः।
न भातृभाज्यम् न च भारकारि।
या संस्कृता धार्यते।
विदयाविहीन पशुः।
रत्नविना भूषणम्।​

Answers

Answered by shailjasinha523
13

Answer:

(क) विद्या राजसु पूज्यते न हि धनम् -- विदयाविहीन पशुः

(ख) केयूराःन विभूषयन्ति पुरुषम्--- हारा न चन्द्रोज्ज्वलाः

(ग) न चौरहार्य न च राजहार्यम--- न भातृभाज्यम् न च भारकारि।

(घ) सत्कारयतनं कुलस्य महिमा---- रत्नविना भूषणम्।

(डा वाण्येका समलड़करोति पुरुषम्---- या संस्कृता धार्यते।

Explanation:

hope it helps you

thanku


chandanakaushik1213: Yes it use to me
Similar questions