Hindi, asked by Jhanvijagetia, 7 months ago

प्रश्न 3 उचित धातुरूपेण रिक्तस्थानानि पूरयत ।
(i) अध्यापिका पुरस्कार
(ii) अहम् आगरानगरम्
(iii) भक्ताः देवालयं प्रति
(यच्छतः, यच्छति)
(अगच्छम्, अगच्छत् )
(गच्छति, गच्छन्ति)
( नमाम४, नमामि)
। (गमिष्यथ:, गमिष्यति )

(iv) वयं
(v) पुत्रः जनकेन सह आपणं​

actually its Sanskrit

Answers

Answered by hardikngp2018
2

Answer:

urooj didhakwmrha8gat

Similar questions