Hindi, asked by neeleshgamer6, 4 months ago

प्रश्न: 3 उचितविकल्पं चित्वा लिखत
1. "अभवत" पदे लकार: अस्ति
(अ) लट्लकारः
(ब) लङ्लकारः
(स) लोटलकार (द) लृट्लकारः
2. “पास्यामि" पदे लकारः अस्ति -
(अ) लट्लकारः (ब) लङ्लकारः
(स) लोट्लकारः (द) लृट्लकारः
3. "गच्छन्तु' पदे पुरुषः अस्ति -
(अ) प्रथमपुरुषः
(ब) मध्यमपुरुषः
(स) उत्तमपुरुषः (द) नञ्तत्पुरुषः
4. “भवावः” पदे वचनम् अस्ति
(अ) एकवचनम् (ब) द्विवचनम्​

Answers

Answered by pchourasiya346
6

Answer:

1.(अ)लट्लकारः

2.(द)

3.(अ)

4.(ब)

Similar questions