India Languages, asked by varchasvadewangan, 4 months ago

प्रश्न 4 अधोलिखितं गद्यांशं पठित्वा गद्यांशे प्रयुक्तानि अष्ट-अव्ययपदानि चित्वा
लिखत-

"गङ्गातीरे एकः साधुः आसीत्। सः सर्वदा उपकारं करोति स्म। यः
अपकारं करोति तस्य अपि उपकारं करोति स्म। एकदा सः स्नानं कर्तुं नदी
गतवान्। तत्र नदी प्रवाहे एकः वृश्चिकः आगतः। साधुः वृश्चिकं दृष्ट्वा हस्तेन
गृहीतवान्। यदा साधुः वृश्चिकं तीरे स्थापयितुं प्रयत्नं कृतवान् तदा वृश्चिकः
साधोः हस्तम् अदशत्। साधुः तं त्यक्तवान् । वृश्चिकः जले अपतत् । पुनः साधुः
वृश्चिकं गृहीत्वा तीरे स्थापयितुं प्रयत्नं कृतवान् पुनः वृश्चिक हस्तम् अदशत्।
एवम् अनेकवारं साधुः प्रयत्नं कृतवान्। कथायाः सारः अस्ति यत् यदि वृश्चिक
क्षुद्रः जन्तुः भूत्वा दशनस्य स्वभावं न त्यजति तर्हि वयं मानवाः परोपकारस्य
स्वभावं कथं त्याजयामः।।​

Answers

Answered by rosiya
21

Answer:

अपि,एक: ,यदा,तदा, पुन: ,यदि ,न

Similar questions