World Languages, asked by chhayashriwas1410, 3 months ago

प्रश्न 4 अधोलिखित गद्यांशं पठित्वा गद्यांशे प्रयुक्तानि अष्ट अव्ययपदानि चित्वा
लिखत-
अंक
1
x8-4
2
"गङ्गातीरे एकः साधुः आसीत्। सः सर्वदा उपकारं करोति स्म। यः
अपकारं करोति तस्य अपि उपकारं करोति स्म। एकदा सः स्नानं कर्तुं नदी
गतवान् । तत्र नदी प्रवाहे एकः वृश्चिकः आगतः। साधुः वृश्चिकं दृष्ट्वा हस्तेन
गृहीतवान्। यदा साधुः वृश्चिक तीरे स्थापयितुं प्रयत्नं कृतवान् तदा वृश्चिक:
साधोः हस्तम् अदशत्। साधुः तं त्यक्तवान्। वृश्चिकः जले अपतत्। पुनः साधुः
वृश्चिकं गृहीत्वा तीरे स्थापयितुं प्रयत्नं कृतवान् पुनः वृश्चिकः हस्तम् अदशत्।
एवम् अनेकवार साधुः प्रयलं कृतवान्। कथायाः सारः अस्ति यत् यदि वृश्चिक:
क्षुद्रः जन्तुः भूत्वा दशनस्य स्वभावं न त्यजति तर्हि वयं मानवाः परोपकारस्य
स्वभावं कथं त्याजयामः।।
प्रश्न 5 (क) पृथक पदं चिनुत-
अंक-1x4=4
(i) नृत्यन्ति, क्रुध्यन्ति, करिष्यन्ति, लिखन्ति।
कुरू, मिल, नृत्य, भक्षयतः ।
(ख) निर्देशानुसारेण रूपं परिवर्तनं कुरूत-
(i) राशिः लेखं लिखति (लुट्लकारे)
(ii) अनन्या नृत्यति (लङ्गलकारे)​

Answers

Answered by reetama99
0

Explanation:

थोड़ा-थोड़ा करके भेजें

Similar questions