Math, asked by shantnuuranwshantnu, 4 months ago

प्रश्न 4 अधोलिखितं गद्यांशं पठित्वा गद्यांशे प्रयुक्तानि अष्ट-अव्ययपदानि चित्वा
लिखत-
1
X834
2
अंक
"गङ्गातीरे एकः साधुः आसीत् । सः सर्वदा उपकारं करोति स्म। यः
अपकारं करोति तस्य अपि उपकारं करोति स्म। एकदा सः स्नानं कर्तुं नदी
गतवान्। तत्र नदी प्रवाहे एक: वृश्चिकः आगतः। साधुः वृश्चिकं दृष्ट्वा हस्तेन
गृहीतवान्। यदा साधुः वृश्चिकं तीरे स्थापयितुं प्रयत्नं कृतवान् तदा वृश्चिकः
साधोः हस्तम् अदशत् । साधुः तं त्यक्तवान्। वृश्चिकः जले अपतत् । पुनः साधुः
वृश्चिकं गृहीत्वा तीरे स्थापयितुं प्रयत्नं कृतवान् पुनः वृश्चिकः हस्तम् अदशत् ।
एवम् अनेकवारं साधुः प्रयत्नं कृतवान् । कथायाः सारः अस्ति यत् यदि वृश्चिकः
क्षुद्रः जन्तुः भूत्वा दशनस्य स्वभावं न त्यजति तर्हि वयं मानवाः परोपकारस्य
स्वभावं कथं त्याजयामः ।।​

Answers

Answered by krishgupta01509
3

Answer:

1. सर्वदा

2. अपि

3. एकदा

4. तत्र

5. यदा

6. तदा

7. यत्

8. एवम्

Mark as brainlist.....

Similar questions