India Languages, asked by Rojalin3386, 10 months ago

प्रश्न 4.
कोष्ठकेभ्यः उचितपदानि चित्वा वाक्यानि पूरयत-(कोष्ठक से उचित पद चुनकर वाक्यों को पूरा कीजिए-)
(क) वाहनानां धूमः यन्त्रागारेभ्यः निर्गच्छत् वायुश्च …………… दूषयति। (जलमण्डलम्, वायुमण्डलम्)
(ख) वृक्षाणां रक्षणार्थं आलिङ्गनान्दोलनम् ……… अभवत्। (उत्तराखण्डे, उत्तरप्रदेशे)
(ग) जूनमासस्य पञ्चमे दिनाङ्के ……………… भवति । (विश्वपर्यावरण दिवसः, जलदिवस:)
(घ) पर्यावरणे ……….. तत्वानि सन्ति। (पञ्च, सप्त)
(ङ) प्रसिद्धखेजडलीग्रामः …………. समीपे वर्तते। (जयपुरस्य, जोधपुरस्य)

Answers

Answered by spacidshreshta
0

Answer:

Ask more clearly

Explanation:

Answered by sushilnayak666
0

(क) वाहनानां धूमः यन्त्रागारेभ्यः निर्गच्छत् वायुश्च वायुमण्डलम्  दूषयति।

(ख) वृक्षाणां रक्षणार्थं आलिङ्गनान्दोलनम् उत्तरप्रदेशे अभवत्।  

(ग) जूनमासस्य पञ्चमे दिनाङ्के विश्वपर्यावरण दिवसः भवति।                                                

(घ) पर्यावरणे पञ्च तत्वानि सन्ति।

(ङ) प्रसिद्धखेजडलीग्रामः जोधपुरस्य  समीपे वर्तते।

(क) – वायुमण्डलम्,               (ख) – उत्तरप्रदेशे,                                                     (ग) -विश्वपर्यावरण दिवसः         (घ) – पञ्च, (ङ) – जोधपुरस्य,      

Similar questions