India Languages, asked by basantjiya2011, 7 months ago

...
प्रश्नः 4 मञ्जूषातः उचितम् अव्ययपदं चित्वा वाक्येषु रिक्तस्थानानि पूरयन्तु-
(क) छात्राः विद्यालयात् .......... आगच्छन्ति।
(ख)जलं सदा
एव वहति।
(ग) दिल्लीनगरस्य
यमुनानदी वहति।
(घ) छात्राः कक्षायाः
उपविशन्ति।
(ङ) वायुयानम् मेघानाम्
उत्पतति।
(च) शिमलानगरम् आगरानगरात्
अस्ति।
मजूषा-
नीचैः, दूरे, उपरि, अन्तः, बहिः, समीपे​

Answers

Answered by sa2693729
1

Explanation:

क=समीपे

ख= नीचे:

ग= अन्त:

घ=बहि:

ड.=उपरि

च=दूरे

Similar questions