Hindi, asked by devilshrish7632, 10 days ago

प्रश्न 4. निम्नलिखित शब्दों का संस्कृत वाक्यों में प्रयोग करें।
(Use the following words in Sanskrit sentences.)
(क) वसति स्म
ख) अपतत्
(ग) अवागच्छन्
(घ) उच्चैः
(ङ) अक्रुध्यन्
अनमान संस्कृत ज्ञानोदय (भाग-3)​

Answers

Answered by verdanish63
0

Answer:

पुरा एकः ऋषिः हिमालये वसति स्म।

पत्रम् वृक्षात् अपतत्।

छात्राः पाठम् अवगच्छन्।

सः उच्चैः हसति।

शिक्षकाः छात्राय अक्रुध्यन्।

Similar questions