India Languages, asked by shaista69, 2 months ago

प्रश्न-4. निर्देशानुसार शब्दरूपाणि लिखत-2x4-8
1. स्वस-शब्दस्य चतुर्थी-विभक्तेः एकवचनं किम्?
स्वसुः (ब) स्वस्रि (स) स्वसे (द) स्वस्रा ( )
1. बालक-शब्दस्य सप्तमी-विभक्तेः बहुवचनं किम् ?
अ) बालकान् (ब) बालकेषु
(स) बालकानाम् (द) बालकेभ्यः
III. मातृ-शब्दस्य षष्ठी-विभक्तेः द्विवचनं किम् ?
(अ) मातृभ्याम् (ब) मात्रोः (स) मातृ (द) मातृभिः
IV. यत्-(नपुं.)-शब्दस्य तृतीया-विभक्तेः एकवचनं किम् ?
( अ) येन
(ब)यस्मात्
(स) यस्य
(द) येषाम्

Answers

Answered by kumarimamta57900
0

Explanation:

djhfjfjfnds CT results bio me see e kg

Similar questions