India Languages, asked by asdfgg53571, 10 months ago

प्रश्न 5.
कोष्ठके प्रदत्तस्य शब्दस्य निर्दिष्टरूपेण रिक्तस्थानानि पूरयत
(क) ……… सर्व साध्यं भवति । (मति-तृतीया-एकवचनम्)
(ख) तत्र …… समूहः अस्ति। (युवति-षष्ठी-एकवचनम्)
(ग) आचार्यस्य …………. महत्वपूर्णाः सन्ति । (उक्ति-प्रथमा-बहुवचनम्)
(घ) …….. व्यजनम् अस्ति। (छदि-सप्तमी-एकवचनम्)
(ङ) कालिदासस्य सप्त प्रसिद्धाः ………….. सन्ति। (कृति-प्रथमा-बहुवचनम्)

Answers

Answered by Aaryakokate
0

Answer:

क) मत्या

ख)युवते

ग)उक्ति:

घ)छदौ

ड. )कृतय:

Answered by sushilnayak666
0

Answer:

(क) मत्या  सर्व साध्यं भवति । (मति-तृतीया-एकवचनम्)

(ख) तत्र युवत्या: समूहः अस्ति। (युवति-षष्ठी-एकवचनम्)

(ग) आचार्यस्य उक्त्य: महत्वपूर्णाः सन्ति । (उक्ति-प्रथमा-बहुवचनम्)

(घ) छधिiम व्यजनम् अस्ति। (छदि-सप्तमी-एकवचनम्)

(ङ) कालिदासस्य सप्त प्रसिद्धाः कृतय: सन्ति। (कृति-प्रथमा-बहुवचनम्)

Similar questions