India Languages, asked by Mahinpatla5848, 9 months ago

प्रश्नः5.
रेखांकितपदानि आधृत्य प्रश्न-निर्माणं कुरुत
(i) चन्द्रगुप्त: मगधदेशस्य नृपः आसीत्
(ii) तस्य मन्त्री चाणक्यः आसीत्
(iii) स: वैराग्यभावनया पूर्णः आसीत्
(iv) कम्बलान् दरिद्रेभ्यः दातुं नृपः सूचितवान्
(v) चाणक्यस्य उटजं नगराद् बहिः आसीत्
(vi) चाणक्यः जीर्णकम्बलेन सह सुप्तः आसीत्
(vii) ततः ते चौरकार्य व्यक्तवन्तः

Answers

Answered by Anonymous
12
  1. kasay - Magadh deshsya
  2. kasay - tasay
  3. kah - sah
  4. kan - kalamb kan
  5. kasay - Charaksya
  6. ke - charkya
  7. ke - tat

Sorry I was not able to answer it in hindi but this may help you

Answered by SushmitaAhluwalia
1

Answer:

प्रश्नः5.

रेखांकितपदानि आधृत्य प्रश्न-निर्माणं कुरुत

(i) चन्द्रगुप्त: मगधदेशस्य नृपः आसीत्

एतत् उत्तरस्य प्रश्न अस्ति-

चन्द्रगुप्त: कस्य नृपः आसीत् ?

(ii) तस्य मन्त्री चाणक्यः आसीत्

एतत् उत्तरस्य प्रश्न अस्ति-

तस्य मन्त्री क: आसीत् ?

(iii) स: वैराग्यभावनया पूर्णः आसीत्

एतत् उत्तरस्य प्रश्न अस्ति-

स: कया पूर्णः आसीत् ?

(iv) कम्बलान् दरिद्रेभ्यः दातुं नृपः सूचितवान्

एतत् उत्तरस्य प्रश्न अस्ति-

कम्बलान् केभ्य: दातुं नृपः सूचितवान् ?

(v) चाणक्यस्य उटजं नगराद् बहिः आसीत्

एतत् उत्तरस्य प्रश्न अस्ति-

चाणक्यस्य उटजं नगराद् कुत्र आसीत्?

(vi) चाणक्यः जीर्णकम्बलेन सह सुप्तः आसीत्

एतत् उत्तरस्य प्रश्न अस्ति-

चाणक्यः केन सह सुप्तः आसीत् ?

(vii) ततः ते चौरकार्य व्यक्तवन्तः

एतत् उत्तरस्य प्रश्न अस्ति-

ततः ते किम् व्यक्तवन्तः ?

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: षठदशम: कर्तव्यपालनम् अस्ति-

(i) कस्य

(ii) क:

(iii) कया

(iv) केभ्य:

(v) कुत्र

(vi) केन

(vii) किम्

Similar questions