India Languages, asked by salman3777, 9 months ago

प्रश्न 5.
उपयुक्त कथनस्य पुरतः’आम्’ अनुपयुक्तस्य च पुरतः न इति लेख्यम्-(उपयुक्त कथन के आगे ‘हाँ’ और अनुपयुक्त के आगे ‘न’ इस प्रकार लिखना चाहिए-)
(क) वद वाक्यं शुभं सदा। ( )
(ख) हितं मनोहारि च न दुर्लभं वचः। ( )
(ग) सङ्घ शक्तिः कलौ युगे। ( )
(घ) शरीरमाद्यं न खलु धर्मसाधनं । ( )
(ङ) अमृतमेव गवां क्षीरम्। ( )

Answers

Answered by shaileshsingh820
1

Answer:

of which chapter. is this question

Answered by sushilnayak666
0

Answer:

(क) वद वाक्यं शुभं सदा। (आम)

(ख) हितं मनोहारि च न दुर्लभं वचः। (न )

(ग) सङ्घ शक्तिः कलौ युगे। (आम )

(घ) शरीरमाद्यं न खलु धर्मसाधनं । (न )

(ङ) अमृतमेव गवां क्षीरम्। (आम )

Similar questions