India Languages, asked by krithikthegreat4382, 10 months ago

प्रश्न 5.
उपयुवतकथनानां समक्षम्’आम्’ अनुपयुक्त कथनानां समक्षं ‘न’ इति लिखत-(सही कथनों के सामने आम् (हाँ) गलत कथनों के सामने न लिखिए-)
यथा-वाल्मीकि रामयाणस्य गायकः अस्ति। आम्
(क) राष्ट्रिय विहङ्गः मयूरः नास्ति। …………………..
(ख) मयूरः शिखण्डेन शोभितो न भवति। …………………..
(ग) सर्पिणी द्विजिह्वा भवति । …………………..
(घ) रामस्य राज्यं सर्वश्रेष्ठं आसीत् । ……………………
(ङ) वृक्ष: मौने न जीवति। …………………….

Answers

Answered by yenula
3

Answer:

आम्राणी, मनुष्याणां, दाडिमानां, बदराणां ।

Answered by sushilnayak666
3

Answer:

(क) राष्ट्रिय विहङ्गः मयूरः नास्ति। ……(न)……………..

(ख) मयूरः शिखण्डेन शोभितो न भवति। ……(न)……

(ग) सर्पिणी द्विजिह्वा भवति ।     ……(न).......

(घ) रामस्य राज्यं सर्वश्रेष्ठं आसीत् । … (आम्) …

(ङ) वृक्ष: मौने न जीवति।      ……(न)……

Similar questions