Hindi, asked by dineshbeda8801, 10 hours ago

प्रश्न 6. अधोलिखित गद्यांश पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत
एकस्मिन् पर्वते दुर्मुखः नाम महौजस्वी सिंहः वसति स्म। सः च सदैव बहूनां पशूनां
वघं करोति स्म। एकदा सर्वे पशवः सिंहस्य समीपम् अगच्छन् च मृगेन्द्र । त्वं सदैव पशूनां
वंध कथं करोषि ? प्रसीद वयं स्वयं तव भोजनाय प्रतिदिनम् एकैकं पशु प्रेषयिष्यामः ।
1. पर्वते कि नाम सिंहः प्रतिवसति स्म?
2. सः केषां वंध करोति स्म?
3.के सिंहस्य समीपम् अगच्छन् ?
4.वयं प्रतिदिनं किं प्रेषयिष्याम: ?​

Answers

Answered by devirajkumari267
2

Answer:

1) parvate durmukha nam singha prativasti sam.

2) sah pashunam vadham karoti sam.

3) Akda mrigha singhasya samipam aagachan.

4) Vyam pratidinam tav bhojnay akaek pashu preshyishyamah.

please mark me as brainliest.

Similar questions