प्रश्न 6. निर्देशानुसारं लकारपरिवर्त्य वाक्यानि लिखत ।
i) तौ पाठयित्वा तं नृपं अकुरुताम् ।
ii) युवां ध्यानेन पठथः ।
iii) वयम् उच्चैः अवदाम ।
iv) भवान् अद्य कुत्र अगच्छत् ?
(लट् लकारे
( लङ् लकारे
(लोट् लकारे )
(लट् लक
Answers
Answered by
1
Answer:
Please post your questions in Hindi or English can't understand your language.
Similar questions