India Languages, asked by sanjanabera12364, 18 days ago

प्रश्न 6. रञ्जितपदानि बहुवचने परिवर्त्य वाक्यं पुनः लिखत। 1. कलम : हस्तात् पतति । 2. महिला कूपम् गच्छति सा जलम् आनयति । 4. त्वम् मिष्टान्नम् खादसि । 5. छात्र : विद्यालयात् आगच्छति । 3.​

Answers

Answered by ParikshitPulliwar
1

Answer: प्रश्न 1.

निम्नलिखितशब्दानां शुद्धोच्चारणं कुरुत –

बन्धुराप्तः, स्वराष्ट्रकम्, ब्रूयात्, नानृतम्, उदारचरितानान्तु, कुटुम्बकम्, श्रुतेनैव, कङ्कणेन, ह्येकेन, विपरीतमेतत्, परोपकारार्थमिदम्, त्यक्तलज्जः।।

उत्तरम्:

[नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]

प्रश्न 2.

पाठे प्रदत्तपद्यानां सस्वरं वाचनं कुरुत।

उत्तरम्:

[नोट-पाठ में प्रदत्त श्लोकों को कण्ठस्थ करके अध्यापकजी की सहायता से इनका सस्वर वाचन कीजिए।

प्रश्न 3.

प्रश्नानाम् उत्तराणि एकपदेन लिखत –

(क) परोपकारेण केषां कायः विभाति ?

उत्तरम्:

करुणापराणाम्।

(ख) अयं निजः परो वेति केषां गणना अस्ति ?

उत्तरम्:

लघुचेतसाम्।

Answered by anisha11035
2

Answer:

Answer: प्रश्न 1.

निम्नलिखितशब्दानां शुद्धोच्चारणं कुरुत –

बन्धुराप्तः, स्वराष्ट्रकम्, ब्रूयात्, नानृतम्, उदारचरितानान्तु, कुटुम्बकम्, श्रुतेनैव, कङ्कणेन, ह्येकेन, विपरीतमेतत्, परोपकारार्थमिदम्, त्यक्तलज्जः।।

उत्तरम्:

[नोट-उपर्युक्त शब्दों का शुद्ध उच्चारण अपने अध्यापकजी की सहायता से कीजिए।]

प्रश्न 2.

पाठे प्रदत्तपद्यानां सस्वरं वाचनं कुरुत।

उत्तरम्:

[नोट-पाठ में प्रदत्त श्लोकों को कण्ठस्थ करके अध्यापकजी की सहायता से इनका सस्वर वाचन कीजिए।

प्रश्न 3.

प्रश्नानाम् उत्तराणि एकपदेन लिखत –

(क) परोपकारेण केषां कायः विभाति ?

उत्तरम्:

करुणापराणाम्।

(ख) अयं निजः परो वेति केषां गणना अस्ति ?

उत्तरम्:

लघुचेतसाम्।

Similar questions