Hindi, asked by mouryapari1598, 2 months ago

प्रश्नः 8 अधोलिखितेषु गद्यांशद्वयं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लिखत
(1) पुरा कस्मिंश्चित् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत्। तस्याः च एका दुहिता विनम्रा मनोहरा चासीत् ।
एकदा माता स्थाल्या तण्डुलान् निक्षिप्य पुत्रीम् आदिशत्। “सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। किञ्चित्
कालानन्तरम् एको विचित्रः काकः समुड्डीय तस्याः समीपम् अगच्छत् ।
(क) ग्रामे का अवसत् ?
(ख) दुहिता कीदृशी आसीत् ?
(ग) माता पुत्रीम् किम् आदिशत् ?​

Answers

Answered by jitenderthakur34
36

क) ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् ।

ख) दुहिता विनम्रा मनोहरा चासीत् ।

ग) माता स्थाल्या तण्डुलान् निक्षिप्य पुत्रीम् आदिशत् ।

hope it helps

mark as brainliest pls

give me thanks

Similar questions