Hindi, asked by kumaratharv0311, 1 month ago

प्रश्न-8 कोष्ठगत् पदानि आधृत्य‌ प्रश्ननिर्माणं कुरुत-(5)
(1)( रमाया:) पिता समाजस्य प्रतारणाम् असहत्।
(2) (स्त्रिय:) शिक्षां लभन्ते स्म।
(3) (गजस्य) वधेनैव मम दु:खम्‌ अपसरेत्‌।
(4) (विद्या) राजसु पूज्यते।
(5) (कर्मकरा‌:) सेतो‌: निर्माणम् कुर्वन्ति

Answers

Answered by ltzSweetAngel
1

Answer:

स्थूलपदान्यवलम्बय प्रश्ननिर्माणं कुरुत-(स्थूल पद का अवलम्बन करते हुए प्रश्न निर्माण कीजिए-)

(क) वृद्धोपसेविनः आयुर्विद्या यशो बलं न वर्धन्ते।

(ख) मनुष्य सत्यपूतां वाचे वदेत्।

(ग) त्रिषु तुष्टेषु सर्वं तपः समाप्यते।

(घ) मातापितारौ नृणां सम्भवे भाषया क्लेशं सहेते।

(ङ) तयोः नित्यं प्रियं कुर्यात्।।

उत्तरम्:

(क) कस्य आयुर्विद्या यशो बलं न वर्धन्ते?

(ख) मनुष्यः कीदृशीम् वाचे वदेत्?

(ग) त्रिषु तुष्टेषु सर्वं किम् समाप्यते?

(घ) कौ नृणां सम्भवे भाषया क्लेशं सहेते?

(ङ) कयोः नित्यं प्रियं कुर्यात्?

Answered by Anonymous
2

Answer:

रमाया:) पिता समाजस्य प्रतारणाम् असहत्।

रमाया:) पिता समाजस्य प्रतारणाम् असहत्।(2) (स्त्रिय:) शिक्षां लभन्ते स्म।

रमाया:) पिता समाजस्य प्रतारणाम् असहत्।(2) (स्त्रिय:) शिक्षां लभन्ते स्म।(3) (गजस्य) वधेनैव मम दु:खम्‌ अपसरेत्‌।

रमाया:) पिता समाजस्य प्रतारणाम् असहत्।(2) (स्त्रिय:) शिक्षां लभन्ते स्म।(3) (गजस्य) वधेनैव मम दु:खम्‌ अपसरेत्‌।(4) (विद्या) राजसु पूज्यते।

रमाया:) पिता समाजस्य प्रतारणाम् असहत्।(2) (स्त्रिय:) शिक्षां लभन्ते स्म।(3) (गजस्य) वधेनैव मम दु:खम्‌ अपसरेत्‌।(4) (विद्या) राजसु पूज्यते।(5) (कर्मकरा‌:) सेतो‌: निर्माणम् कुर्वन्ति

Similar questions