India Languages, asked by shivkrsharma6687, 9 months ago

प्रश्न 8.
कोष्ठके प्रदत्तशब्दस्य चितरूपेण वाक्यं पूरयत(कोष्ठक में दिये गये शब्द का उचित प्रयोग करके वाक्य को पूरा कीजिये-)
(क) वृद्धः…….गच्छति । (दण्डः )
(ख) ……….: प्रकाशः भवति। (गोलदीपः)
(ग) भगिनी………..: शाकं कर्तयति। (छुरिका)
(घ) लेखिका………..लिखति। (लेखनी)
(ङ) अधिकारी कार्यालयं गच्छति। (कारयानम्)

Answers

Answered by yenula
0

Answer:

जीवमात्रस्य विकासाय का आवश्यकी वर्तते?

Answered by SushmitaAhluwalia
0

Answer:

प्रश्न 8.

कोष्ठके प्रदत्तशब्दस्य चितरूपेण वाक्यं पूरयत(कोष्ठक में दिये गये शब्द का उचित प्रयोग करके वाक्य को पूरा कीजिये-)

(क) वृद्धः…….गच्छति । (दण्डः )

उत्तरम् अस्ति - वृद्धः दण्डेन गच्छति ।

(ख) ……….: प्रकाशः भवति। (गोलदीपः)

उत्तरम् अस्ति - गोलदीपेन प्रकाशः भवति।

(ग) भगिनी………..: शाकं कर्तयति। (छुरिका)

उत्तरम् अस्ति -  भगिनी छुरिकया शाकं कर्तयति।

घ) लेखिका………..लिखति। (लेखनी)

उत्तरम् अस्ति -  लेखिका  लेखनिया लिखति।

(ङ) अधिकारी ................ गच्छति। (कारयानम्)

उत्तरम् अस्ति - अधिकारी कारयाने गच्छति।

Explanation:

सर्वे प्रश्ने त्रितिया विभक्ति एकवचनस्य प्रयोगम् अस्ति

(ङ) प्रश्ने सप्तमि विभक्ति एकवचनस्य प्रयोगम् अस्ति

Similar questions